A 489-31 Hayagrīvakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/31
Title: Hayagrīvakavaca
Dimensions: 22.4 x 9.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1929
Acc No.: NAK 4/2173
Remarks:


Reel No. A 489-31

Inventory No.: 23689

Reel No.: A 489/31

Title Hayagrīvakavaca

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 22.4 x 9.9 cm

Folios 3

Lines per Folio 7

Foliation

Illustrations

Scribe Bhīmārjjunaśarmman

Date of Copying VS 1929

King

Place of Deposit NAK

Accession No. 4/2173

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ asya śrīhayagrīvakavacasya brahmā ṛṣir anuṣṭupchandaḥ śrīhayagrīvo devatā hrīṃ bījaṃ namaḥ śaktiḥ śrīhayagrīvaprasādasiddhyarthe jape viniyogaḥ || oṃ hrāṃ hrīṃ hruṃ hraiṃ hrauṃ hraḥ || oṃ hrāṃ pūrṇajñānātmane saṃguṣṭābhyāṃ namaḥ || oṃ hrīṃ pūrṇaiśvaryātmane tarjanībhyāṃ namaḥ || oṃ hruṃ pūrṇaśaktātmane madhyamābhyāṃ namaḥ || oṃ hraiṃ pūrṇanaṃdātmane anāmikābhyāṃ namaḥ || oṃ hrauṃ pūrṇavīryātmane kaniṣṭhikābhyāṃ namaḥ || oṃ hraḥ pūrṇasarvātmane karatalakarapṛṣṭhābhyāṃ namaḥ || iti karaṃ nyāsaḥ || oṃ hrāṃ pūrṇajñānātmane hṛdayāya namaḥ || oṃ hrīṃ pūrṇaiśvaryātmane śirase svāhā || oṃ pūrṇaśaktyātmane śikhāyai vaṣaṭ || oṃ hraiṃ pūrṇanandātmane kavacāya huṃ || oṃ pūrṇavīryātmane netratrayāya vauṣaṭ || oṃ hraḥ pūrṇasarvātmane astrāya phaṭ || iti hṛdi nyāsaḥ || || (fol. 1v1–7)

End

viṣame śaṃkaṭe caiva pātu kṣemakaro mama ||

saccidānaṃdarūpo me jñānaṃ rakṣatu sarvadā || 13 ||

prācyāṃ sakṣatu sarvātmā āgneyāṃ jñānadīpakaḥ ||

yāmyāṃ bodhapradaḥ pātu naiṛtyāṃ varadaḥ prabhuḥ || 14 ||

vidyānidhis tu vāruṇyāṃ vāyavyāṃ cinmayo mama ||

kauveryāṃ vittadaḥ pātu īśānyāṃ ca jagadguruḥ || 15 ||

ūrddhaṃ pātu jagatsvāmī pātvadhastāt parātparaḥ ||

rakṣāhīnaṃ tu yatsthānaṃ rakṣaṃ tvakhilanāyaka || 16 ||

itīdaṃ kīrttayad yas tu kavacaṃ devapūjitaṃ ||

bhaved dvādaśamaṃtrāṇāṃ puraścaryāṃ muniśvara || 17 ||

lakṣasaṃkhyā bhavet sopi phalaṃ vaktuṃ na śakyate || 18 || || (fols. 2v5–3r3)

Colophon

iti śrīhayagrīvakavacaṃ saṃpūrṇaṃ || ❖ ||

vedāṅkaśailendu 1794 mite śakābde navākṣinandā śaśi 1929 vikramābde || māghe sitaidādaśi 11 manda vāre lilekha bhīmārjjunaśarmmaṇā hi || 1 || dāgasalyānadeśoyaṃ rajasthalasamīpataḥ || sāradānikaṭe harmiḥ likhitvā kṛṣṇa arppaṇaṃ || 2 || (fols. 3r3–6)

Microfilm Details

Reel No. A 489/31

Date of Filming 28-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 12-05-2009

Bibliography