A 489-31 Hayagrīvakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/31
Title: Hayagrīvakavaca
Dimensions: 22.4 x 9.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1929
Acc No.: NAK 4/2173
Remarks:
Reel No. A 489-31
Inventory No.: 23689
Reel No.: A 489/31
Title Hayagrīvakavaca
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 22.4 x 9.9 cm
Folios 3
Lines per Folio 7
Foliation
Illustrations
Scribe Bhīmārjjunaśarmman
Date of Copying VS 1929
King
Place of Deposit NAK
Accession No. 4/2173
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ asya śrīhayagrīvakavacasya brahmā ṛṣir anuṣṭupchandaḥ śrīhayagrīvo devatā hrīṃ bījaṃ namaḥ śaktiḥ śrīhayagrīvaprasādasiddhyarthe jape viniyogaḥ || oṃ hrāṃ hrīṃ hruṃ hraiṃ hrauṃ hraḥ || oṃ hrāṃ pūrṇajñānātmane saṃguṣṭābhyāṃ namaḥ || oṃ hrīṃ pūrṇaiśvaryātmane tarjanībhyāṃ namaḥ || oṃ hruṃ pūrṇaśaktātmane madhyamābhyāṃ namaḥ || oṃ hraiṃ pūrṇanaṃdātmane anāmikābhyāṃ namaḥ || oṃ hrauṃ pūrṇavīryātmane kaniṣṭhikābhyāṃ namaḥ || oṃ hraḥ pūrṇasarvātmane karatalakarapṛṣṭhābhyāṃ namaḥ || iti karaṃ nyāsaḥ || oṃ hrāṃ pūrṇajñānātmane hṛdayāya namaḥ || oṃ hrīṃ pūrṇaiśvaryātmane śirase svāhā || oṃ pūrṇaśaktyātmane śikhāyai vaṣaṭ || oṃ hraiṃ pūrṇanandātmane kavacāya huṃ || oṃ pūrṇavīryātmane netratrayāya vauṣaṭ || oṃ hraḥ pūrṇasarvātmane astrāya phaṭ || iti hṛdi nyāsaḥ || || (fol. 1v1–7)
End
viṣame śaṃkaṭe caiva pātu kṣemakaro mama ||
saccidānaṃdarūpo me jñānaṃ rakṣatu sarvadā || 13 ||
prācyāṃ sakṣatu sarvātmā āgneyāṃ jñānadīpakaḥ ||
yāmyāṃ bodhapradaḥ pātu naiṛtyāṃ varadaḥ prabhuḥ || 14 ||
vidyānidhis tu vāruṇyāṃ vāyavyāṃ cinmayo mama ||
kauveryāṃ vittadaḥ pātu īśānyāṃ ca jagadguruḥ || 15 ||
ūrddhaṃ pātu jagatsvāmī pātvadhastāt parātparaḥ ||
rakṣāhīnaṃ tu yatsthānaṃ rakṣaṃ tvakhilanāyaka || 16 ||
itīdaṃ kīrttayad yas tu kavacaṃ devapūjitaṃ ||
bhaved dvādaśamaṃtrāṇāṃ puraścaryāṃ muniśvara || 17 ||
lakṣasaṃkhyā bhavet sopi phalaṃ vaktuṃ na śakyate || 18 || || (fols. 2v5–3r3)
Colophon
iti śrīhayagrīvakavacaṃ saṃpūrṇaṃ || ❖ ||
vedāṅkaśailendu 1794 mite śakābde navākṣinandā śaśi 1929 vikramābde || māghe sitaidādaśi 11 manda vāre lilekha bhīmārjjunaśarmmaṇā hi || 1 || dāgasalyānadeśoyaṃ rajasthalasamīpataḥ || sāradānikaṭe harmiḥ likhitvā kṛṣṇa arppaṇaṃ || 2 || (fols. 3r3–6)
Microfilm Details
Reel No. A 489/31
Date of Filming 28-02-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 12-05-2009
Bibliography